जरुष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जरुषः
जरुषौ
जरुषाः
सम्बोधन
जरुष
जरुषौ
जरुषाः
द्वितीया
जरुषम्
जरुषौ
जरुषान्
तृतीया
जरुषेण
जरुषाभ्याम्
जरुषैः
चतुर्थी
जरुषाय
जरुषाभ्याम्
जरुषेभ्यः
पञ्चमी
जरुषात् / जरुषाद्
जरुषाभ्याम्
जरुषेभ्यः
षष्ठी
जरुषस्य
जरुषयोः
जरुषाणाम्
सप्तमी
जरुषे
जरुषयोः
जरुषेषु
 
एक
द्वि
बहु
प्रथमा
जरुषः
जरुषौ
जरुषाः
सम्बोधन
जरुष
जरुषौ
जरुषाः
द्वितीया
जरुषम्
जरुषौ
जरुषान्
तृतीया
जरुषेण
जरुषाभ्याम्
जरुषैः
चतुर्थी
जरुषाय
जरुषाभ्याम्
जरुषेभ्यः
पञ्चमी
जरुषात् / जरुषाद्
जरुषाभ्याम्
जरुषेभ्यः
षष्ठी
जरुषस्य
जरुषयोः
जरुषाणाम्
सप्तमी
जरुषे
जरुषयोः
जरुषेषु