जम्भयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जम्भयितव्यः
जम्भयितव्यौ
जम्भयितव्याः
सम्बोधन
जम्भयितव्य
जम्भयितव्यौ
जम्भयितव्याः
द्वितीया
जम्भयितव्यम्
जम्भयितव्यौ
जम्भयितव्यान्
तृतीया
जम्भयितव्येन
जम्भयितव्याभ्याम्
जम्भयितव्यैः
चतुर्थी
जम्भयितव्याय
जम्भयितव्याभ्याम्
जम्भयितव्येभ्यः
पञ्चमी
जम्भयितव्यात् / जम्भयितव्याद्
जम्भयितव्याभ्याम्
जम्भयितव्येभ्यः
षष्ठी
जम्भयितव्यस्य
जम्भयितव्ययोः
जम्भयितव्यानाम्
सप्तमी
जम्भयितव्ये
जम्भयितव्ययोः
जम्भयितव्येषु
 
एक
द्वि
बहु
प्रथमा
जम्भयितव्यः
जम्भयितव्यौ
जम्भयितव्याः
सम्बोधन
जम्भयितव्य
जम्भयितव्यौ
जम्भयितव्याः
द्वितीया
जम्भयितव्यम्
जम्भयितव्यौ
जम्भयितव्यान्
तृतीया
जम्भयितव्येन
जम्भयितव्याभ्याम्
जम्भयितव्यैः
चतुर्थी
जम्भयितव्याय
जम्भयितव्याभ्याम्
जम्भयितव्येभ्यः
पञ्चमी
जम्भयितव्यात् / जम्भयितव्याद्
जम्भयितव्याभ्याम्
जम्भयितव्येभ्यः
षष्ठी
जम्भयितव्यस्य
जम्भयितव्ययोः
जम्भयितव्यानाम्
सप्तमी
जम्भयितव्ये
जम्भयितव्ययोः
जम्भयितव्येषु


अन्याः