जम्भयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जम्भयमानः
जम्भयमानौ
जम्भयमानाः
सम्बोधन
जम्भयमान
जम्भयमानौ
जम्भयमानाः
द्वितीया
जम्भयमानम्
जम्भयमानौ
जम्भयमानान्
तृतीया
जम्भयमानेन
जम्भयमानाभ्याम्
जम्भयमानैः
चतुर्थी
जम्भयमानाय
जम्भयमानाभ्याम्
जम्भयमानेभ्यः
पञ्चमी
जम्भयमानात् / जम्भयमानाद्
जम्भयमानाभ्याम्
जम्भयमानेभ्यः
षष्ठी
जम्भयमानस्य
जम्भयमानयोः
जम्भयमानानाम्
सप्तमी
जम्भयमाने
जम्भयमानयोः
जम्भयमानेषु
 
एक
द्वि
बहु
प्रथमा
जम्भयमानः
जम्भयमानौ
जम्भयमानाः
सम्बोधन
जम्भयमान
जम्भयमानौ
जम्भयमानाः
द्वितीया
जम्भयमानम्
जम्भयमानौ
जम्भयमानान्
तृतीया
जम्भयमानेन
जम्भयमानाभ्याम्
जम्भयमानैः
चतुर्थी
जम्भयमानाय
जम्भयमानाभ्याम्
जम्भयमानेभ्यः
पञ्चमी
जम्भयमानात् / जम्भयमानाद्
जम्भयमानाभ्याम्
जम्भयमानेभ्यः
षष्ठी
जम्भयमानस्य
जम्भयमानयोः
जम्भयमानानाम्
सप्तमी
जम्भयमाने
जम्भयमानयोः
जम्भयमानेषु


अन्याः