जब्ध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जब्धः
जब्धौ
जब्धाः
सम्बोधन
जब्ध
जब्धौ
जब्धाः
द्वितीया
जब्धम्
जब्धौ
जब्धान्
तृतीया
जब्धेन
जब्धाभ्याम्
जब्धैः
चतुर्थी
जब्धाय
जब्धाभ्याम्
जब्धेभ्यः
पञ्चमी
जब्धात् / जब्धाद्
जब्धाभ्याम्
जब्धेभ्यः
षष्ठी
जब्धस्य
जब्धयोः
जब्धानाम्
सप्तमी
जब्धे
जब्धयोः
जब्धेषु
 
एक
द्वि
बहु
प्रथमा
जब्धः
जब्धौ
जब्धाः
सम्बोधन
जब्ध
जब्धौ
जब्धाः
द्वितीया
जब्धम्
जब्धौ
जब्धान्
तृतीया
जब्धेन
जब्धाभ्याम्
जब्धैः
चतुर्थी
जब्धाय
जब्धाभ्याम्
जब्धेभ्यः
पञ्चमी
जब्धात् / जब्धाद्
जब्धाभ्याम्
जब्धेभ्यः
षष्ठी
जब्धस्य
जब्धयोः
जब्धानाम्
सप्तमी
जब्धे
जब्धयोः
जब्धेषु


अन्याः