जपितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जपितव्यः
जपितव्यौ
जपितव्याः
सम्बोधन
जपितव्य
जपितव्यौ
जपितव्याः
द्वितीया
जपितव्यम्
जपितव्यौ
जपितव्यान्
तृतीया
जपितव्येन
जपितव्याभ्याम्
जपितव्यैः
चतुर्थी
जपितव्याय
जपितव्याभ्याम्
जपितव्येभ्यः
पञ्चमी
जपितव्यात् / जपितव्याद्
जपितव्याभ्याम्
जपितव्येभ्यः
षष्ठी
जपितव्यस्य
जपितव्ययोः
जपितव्यानाम्
सप्तमी
जपितव्ये
जपितव्ययोः
जपितव्येषु
 
एक
द्वि
बहु
प्रथमा
जपितव्यः
जपितव्यौ
जपितव्याः
सम्बोधन
जपितव्य
जपितव्यौ
जपितव्याः
द्वितीया
जपितव्यम्
जपितव्यौ
जपितव्यान्
तृतीया
जपितव्येन
जपितव्याभ्याम्
जपितव्यैः
चतुर्थी
जपितव्याय
जपितव्याभ्याम्
जपितव्येभ्यः
पञ्चमी
जपितव्यात् / जपितव्याद्
जपितव्याभ्याम्
जपितव्येभ्यः
षष्ठी
जपितव्यस्य
जपितव्ययोः
जपितव्यानाम्
सप्तमी
जपितव्ये
जपितव्ययोः
जपितव्येषु


अन्याः