जनुस् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जनुः
जनुषी
जनूंषि
सम्बोधन
जनुः
जनुषी
जनूंषि
द्वितीया
जनुः
जनुषी
जनूंषि
तृतीया
जनुषा
जनुर्भ्याम्
जनुर्भिः
चतुर्थी
जनुषे
जनुर्भ्याम्
जनुर्भ्यः
पञ्चमी
जनुषः
जनुर्भ्याम्
जनुर्भ्यः
षष्ठी
जनुषः
जनुषोः
जनुषाम्
सप्तमी
जनुषि
जनुषोः
जनुःषु / जनुष्षु
 
एक
द्वि
बहु
प्रथमा
जनुः
जनुषी
जनूंषि
सम्बोधन
जनुः
जनुषी
जनूंषि
द्वितीया
जनुः
जनुषी
जनूंषि
तृतीया
जनुषा
जनुर्भ्याम्
जनुर्भिः
चतुर्थी
जनुषे
जनुर्भ्याम्
जनुर्भ्यः
पञ्चमी
जनुषः
जनुर्भ्याम्
जनुर्भ्यः
षष्ठी
जनुषः
जनुषोः
जनुषाम्
सप्तमी
जनुषि
जनुषोः
जनुःषु / जनुष्षु


अन्याः