जनमेजय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जनमेजयः
जनमेजयौ
जनमेजयाः
सम्बोधन
जनमेजय
जनमेजयौ
जनमेजयाः
द्वितीया
जनमेजयम्
जनमेजयौ
जनमेजयान्
तृतीया
जनमेजयेन
जनमेजयाभ्याम्
जनमेजयैः
चतुर्थी
जनमेजयाय
जनमेजयाभ्याम्
जनमेजयेभ्यः
पञ्चमी
जनमेजयात् / जनमेजयाद्
जनमेजयाभ्याम्
जनमेजयेभ्यः
षष्ठी
जनमेजयस्य
जनमेजययोः
जनमेजयानाम्
सप्तमी
जनमेजये
जनमेजययोः
जनमेजयेषु
 
एक
द्वि
बहु
प्रथमा
जनमेजयः
जनमेजयौ
जनमेजयाः
सम्बोधन
जनमेजय
जनमेजयौ
जनमेजयाः
द्वितीया
जनमेजयम्
जनमेजयौ
जनमेजयान्
तृतीया
जनमेजयेन
जनमेजयाभ्याम्
जनमेजयैः
चतुर्थी
जनमेजयाय
जनमेजयाभ्याम्
जनमेजयेभ्यः
पञ्चमी
जनमेजयात् / जनमेजयाद्
जनमेजयाभ्याम्
जनमेजयेभ्यः
षष्ठी
जनमेजयस्य
जनमेजययोः
जनमेजयानाम्
सप्तमी
जनमेजये
जनमेजययोः
जनमेजयेषु