जटितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जटितव्यः
जटितव्यौ
जटितव्याः
सम्बोधन
जटितव्य
जटितव्यौ
जटितव्याः
द्वितीया
जटितव्यम्
जटितव्यौ
जटितव्यान्
तृतीया
जटितव्येन
जटितव्याभ्याम्
जटितव्यैः
चतुर्थी
जटितव्याय
जटितव्याभ्याम्
जटितव्येभ्यः
पञ्चमी
जटितव्यात् / जटितव्याद्
जटितव्याभ्याम्
जटितव्येभ्यः
षष्ठी
जटितव्यस्य
जटितव्ययोः
जटितव्यानाम्
सप्तमी
जटितव्ये
जटितव्ययोः
जटितव्येषु
 
एक
द्वि
बहु
प्रथमा
जटितव्यः
जटितव्यौ
जटितव्याः
सम्बोधन
जटितव्य
जटितव्यौ
जटितव्याः
द्वितीया
जटितव्यम्
जटितव्यौ
जटितव्यान्
तृतीया
जटितव्येन
जटितव्याभ्याम्
जटितव्यैः
चतुर्थी
जटितव्याय
जटितव्याभ्याम्
जटितव्येभ्यः
पञ्चमी
जटितव्यात् / जटितव्याद्
जटितव्याभ्याम्
जटितव्येभ्यः
षष्ठी
जटितव्यस्य
जटितव्ययोः
जटितव्यानाम्
सप्तमी
जटितव्ये
जटितव्ययोः
जटितव्येषु


अन्याः