जञ्जित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जञ्जितः
जञ्जितौ
जञ्जिताः
सम्बोधन
जञ्जित
जञ्जितौ
जञ्जिताः
द्वितीया
जञ्जितम्
जञ्जितौ
जञ्जितान्
तृतीया
जञ्जितेन
जञ्जिताभ्याम्
जञ्जितैः
चतुर्थी
जञ्जिताय
जञ्जिताभ्याम्
जञ्जितेभ्यः
पञ्चमी
जञ्जितात् / जञ्जिताद्
जञ्जिताभ्याम्
जञ्जितेभ्यः
षष्ठी
जञ्जितस्य
जञ्जितयोः
जञ्जितानाम्
सप्तमी
जञ्जिते
जञ्जितयोः
जञ्जितेषु
 
एक
द्वि
बहु
प्रथमा
जञ्जितः
जञ्जितौ
जञ्जिताः
सम्बोधन
जञ्जित
जञ्जितौ
जञ्जिताः
द्वितीया
जञ्जितम्
जञ्जितौ
जञ्जितान्
तृतीया
जञ्जितेन
जञ्जिताभ्याम्
जञ्जितैः
चतुर्थी
जञ्जिताय
जञ्जिताभ्याम्
जञ्जितेभ्यः
पञ्चमी
जञ्जितात् / जञ्जिताद्
जञ्जिताभ्याम्
जञ्जितेभ्यः
षष्ठी
जञ्जितस्य
जञ्जितयोः
जञ्जितानाम्
सप्तमी
जञ्जिते
जञ्जितयोः
जञ्जितेषु


अन्याः