जजित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जजितः
जजितौ
जजिताः
सम्बोधन
जजित
जजितौ
जजिताः
द्वितीया
जजितम्
जजितौ
जजितान्
तृतीया
जजितेन
जजिताभ्याम्
जजितैः
चतुर्थी
जजिताय
जजिताभ्याम्
जजितेभ्यः
पञ्चमी
जजितात् / जजिताद्
जजिताभ्याम्
जजितेभ्यः
षष्ठी
जजितस्य
जजितयोः
जजितानाम्
सप्तमी
जजिते
जजितयोः
जजितेषु
 
एक
द्वि
बहु
प्रथमा
जजितः
जजितौ
जजिताः
सम्बोधन
जजित
जजितौ
जजिताः
द्वितीया
जजितम्
जजितौ
जजितान्
तृतीया
जजितेन
जजिताभ्याम्
जजितैः
चतुर्थी
जजिताय
जजिताभ्याम्
जजितेभ्यः
पञ्चमी
जजितात् / जजिताद्
जजिताभ्याम्
जजितेभ्यः
षष्ठी
जजितस्य
जजितयोः
जजितानाम्
सप्तमी
जजिते
जजितयोः
जजितेषु


अन्याः