छोडक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छोडकः
छोडकौ
छोडकाः
सम्बोधन
छोडक
छोडकौ
छोडकाः
द्वितीया
छोडकम्
छोडकौ
छोडकान्
तृतीया
छोडकेन
छोडकाभ्याम्
छोडकैः
चतुर्थी
छोडकाय
छोडकाभ्याम्
छोडकेभ्यः
पञ्चमी
छोडकात् / छोडकाद्
छोडकाभ्याम्
छोडकेभ्यः
षष्ठी
छोडकस्य
छोडकयोः
छोडकानाम्
सप्तमी
छोडके
छोडकयोः
छोडकेषु
 
एक
द्वि
बहु
प्रथमा
छोडकः
छोडकौ
छोडकाः
सम्बोधन
छोडक
छोडकौ
छोडकाः
द्वितीया
छोडकम्
छोडकौ
छोडकान्
तृतीया
छोडकेन
छोडकाभ्याम्
छोडकैः
चतुर्थी
छोडकाय
छोडकाभ्याम्
छोडकेभ्यः
पञ्चमी
छोडकात् / छोडकाद्
छोडकाभ्याम्
छोडकेभ्यः
षष्ठी
छोडकस्य
छोडकयोः
छोडकानाम्
सप्तमी
छोडके
छोडकयोः
छोडकेषु


अन्याः