छृण्ण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छृण्णः
छृण्णौ
छृण्णाः
सम्बोधन
छृण्ण
छृण्णौ
छृण्णाः
द्वितीया
छृण्णम्
छृण्णौ
छृण्णान्
तृतीया
छृण्णेन
छृण्णाभ्याम्
छृण्णैः
चतुर्थी
छृण्णाय
छृण्णाभ्याम्
छृण्णेभ्यः
पञ्चमी
छृण्णात् / छृण्णाद्
छृण्णाभ्याम्
छृण्णेभ्यः
षष्ठी
छृण्णस्य
छृण्णयोः
छृण्णानाम्
सप्तमी
छृण्णे
छृण्णयोः
छृण्णेषु
 
एक
द्वि
बहु
प्रथमा
छृण्णः
छृण्णौ
छृण्णाः
सम्बोधन
छृण्ण
छृण्णौ
छृण्णाः
द्वितीया
छृण्णम्
छृण्णौ
छृण्णान्
तृतीया
छृण्णेन
छृण्णाभ्याम्
छृण्णैः
चतुर्थी
छृण्णाय
छृण्णाभ्याम्
छृण्णेभ्यः
पञ्चमी
छृण्णात् / छृण्णाद्
छृण्णाभ्याम्
छृण्णेभ्यः
षष्ठी
छृण्णस्य
छृण्णयोः
छृण्णानाम्
सप्तमी
छृण्णे
छृण्णयोः
छृण्णेषु


अन्याः