छुडितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छुडितव्यः
छुडितव्यौ
छुडितव्याः
सम्बोधन
छुडितव्य
छुडितव्यौ
छुडितव्याः
द्वितीया
छुडितव्यम्
छुडितव्यौ
छुडितव्यान्
तृतीया
छुडितव्येन
छुडितव्याभ्याम्
छुडितव्यैः
चतुर्थी
छुडितव्याय
छुडितव्याभ्याम्
छुडितव्येभ्यः
पञ्चमी
छुडितव्यात् / छुडितव्याद्
छुडितव्याभ्याम्
छुडितव्येभ्यः
षष्ठी
छुडितव्यस्य
छुडितव्ययोः
छुडितव्यानाम्
सप्तमी
छुडितव्ये
छुडितव्ययोः
छुडितव्येषु
 
एक
द्वि
बहु
प्रथमा
छुडितव्यः
छुडितव्यौ
छुडितव्याः
सम्बोधन
छुडितव्य
छुडितव्यौ
छुडितव्याः
द्वितीया
छुडितव्यम्
छुडितव्यौ
छुडितव्यान्
तृतीया
छुडितव्येन
छुडितव्याभ्याम्
छुडितव्यैः
चतुर्थी
छुडितव्याय
छुडितव्याभ्याम्
छुडितव्येभ्यः
पञ्चमी
छुडितव्यात् / छुडितव्याद्
छुडितव्याभ्याम्
छुडितव्येभ्यः
षष्ठी
छुडितव्यस्य
छुडितव्ययोः
छुडितव्यानाम्
सप्तमी
छुडितव्ये
छुडितव्ययोः
छुडितव्येषु


अन्याः