छुटितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छुटितव्यः
छुटितव्यौ
छुटितव्याः
सम्बोधन
छुटितव्य
छुटितव्यौ
छुटितव्याः
द्वितीया
छुटितव्यम्
छुटितव्यौ
छुटितव्यान्
तृतीया
छुटितव्येन
छुटितव्याभ्याम्
छुटितव्यैः
चतुर्थी
छुटितव्याय
छुटितव्याभ्याम्
छुटितव्येभ्यः
पञ्चमी
छुटितव्यात् / छुटितव्याद्
छुटितव्याभ्याम्
छुटितव्येभ्यः
षष्ठी
छुटितव्यस्य
छुटितव्ययोः
छुटितव्यानाम्
सप्तमी
छुटितव्ये
छुटितव्ययोः
छुटितव्येषु
 
एक
द्वि
बहु
प्रथमा
छुटितव्यः
छुटितव्यौ
छुटितव्याः
सम्बोधन
छुटितव्य
छुटितव्यौ
छुटितव्याः
द्वितीया
छुटितव्यम्
छुटितव्यौ
छुटितव्यान्
तृतीया
छुटितव्येन
छुटितव्याभ्याम्
छुटितव्यैः
चतुर्थी
छुटितव्याय
छुटितव्याभ्याम्
छुटितव्येभ्यः
पञ्चमी
छुटितव्यात् / छुटितव्याद्
छुटितव्याभ्याम्
छुटितव्येभ्यः
षष्ठी
छुटितव्यस्य
छुटितव्ययोः
छुटितव्यानाम्
सप्तमी
छुटितव्ये
छुटितव्ययोः
छुटितव्येषु


अन्याः