छिद्रित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छिद्रितः
छिद्रितौ
छिद्रिताः
सम्बोधन
छिद्रित
छिद्रितौ
छिद्रिताः
द्वितीया
छिद्रितम्
छिद्रितौ
छिद्रितान्
तृतीया
छिद्रितेन
छिद्रिताभ्याम्
छिद्रितैः
चतुर्थी
छिद्रिताय
छिद्रिताभ्याम्
छिद्रितेभ्यः
पञ्चमी
छिद्रितात् / छिद्रिताद्
छिद्रिताभ्याम्
छिद्रितेभ्यः
षष्ठी
छिद्रितस्य
छिद्रितयोः
छिद्रितानाम्
सप्तमी
छिद्रिते
छिद्रितयोः
छिद्रितेषु
 
एक
द्वि
बहु
प्रथमा
छिद्रितः
छिद्रितौ
छिद्रिताः
सम्बोधन
छिद्रित
छिद्रितौ
छिद्रिताः
द्वितीया
छिद्रितम्
छिद्रितौ
छिद्रितान्
तृतीया
छिद्रितेन
छिद्रिताभ्याम्
छिद्रितैः
चतुर्थी
छिद्रिताय
छिद्रिताभ्याम्
छिद्रितेभ्यः
पञ्चमी
छिद्रितात् / छिद्रिताद्
छिद्रिताभ्याम्
छिद्रितेभ्यः
षष्ठी
छिद्रितस्य
छिद्रितयोः
छिद्रितानाम्
सप्तमी
छिद्रिते
छिद्रितयोः
छिद्रितेषु


अन्याः