छिद्रितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छिद्रितव्यः
छिद्रितव्यौ
छिद्रितव्याः
सम्बोधन
छिद्रितव्य
छिद्रितव्यौ
छिद्रितव्याः
द्वितीया
छिद्रितव्यम्
छिद्रितव्यौ
छिद्रितव्यान्
तृतीया
छिद्रितव्येन
छिद्रितव्याभ्याम्
छिद्रितव्यैः
चतुर्थी
छिद्रितव्याय
छिद्रितव्याभ्याम्
छिद्रितव्येभ्यः
पञ्चमी
छिद्रितव्यात् / छिद्रितव्याद्
छिद्रितव्याभ्याम्
छिद्रितव्येभ्यः
षष्ठी
छिद्रितव्यस्य
छिद्रितव्ययोः
छिद्रितव्यानाम्
सप्तमी
छिद्रितव्ये
छिद्रितव्ययोः
छिद्रितव्येषु
 
एक
द्वि
बहु
प्रथमा
छिद्रितव्यः
छिद्रितव्यौ
छिद्रितव्याः
सम्बोधन
छिद्रितव्य
छिद्रितव्यौ
छिद्रितव्याः
द्वितीया
छिद्रितव्यम्
छिद्रितव्यौ
छिद्रितव्यान्
तृतीया
छिद्रितव्येन
छिद्रितव्याभ्याम्
छिद्रितव्यैः
चतुर्थी
छिद्रितव्याय
छिद्रितव्याभ्याम्
छिद्रितव्येभ्यः
पञ्चमी
छिद्रितव्यात् / छिद्रितव्याद्
छिद्रितव्याभ्याम्
छिद्रितव्येभ्यः
षष्ठी
छिद्रितव्यस्य
छिद्रितव्ययोः
छिद्रितव्यानाम्
सप्तमी
छिद्रितव्ये
छिद्रितव्ययोः
छिद्रितव्येषु


अन्याः