छिद्रायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छिद्रायकः
छिद्रायकौ
छिद्रायकाः
सम्बोधन
छिद्रायक
छिद्रायकौ
छिद्रायकाः
द्वितीया
छिद्रायकम्
छिद्रायकौ
छिद्रायकान्
तृतीया
छिद्रायकेण
छिद्रायकाभ्याम्
छिद्रायकैः
चतुर्थी
छिद्रायकाय
छिद्रायकाभ्याम्
छिद्रायकेभ्यः
पञ्चमी
छिद्रायकात् / छिद्रायकाद्
छिद्रायकाभ्याम्
छिद्रायकेभ्यः
षष्ठी
छिद्रायकस्य
छिद्रायकयोः
छिद्रायकाणाम्
सप्तमी
छिद्रायके
छिद्रायकयोः
छिद्रायकेषु
 
एक
द्वि
बहु
प्रथमा
छिद्रायकः
छिद्रायकौ
छिद्रायकाः
सम्बोधन
छिद्रायक
छिद्रायकौ
छिद्रायकाः
द्वितीया
छिद्रायकम्
छिद्रायकौ
छिद्रायकान्
तृतीया
छिद्रायकेण
छिद्रायकाभ्याम्
छिद्रायकैः
चतुर्थी
छिद्रायकाय
छिद्रायकाभ्याम्
छिद्रायकेभ्यः
पञ्चमी
छिद्रायकात् / छिद्रायकाद्
छिद्रायकाभ्याम्
छिद्रायकेभ्यः
षष्ठी
छिद्रायकस्य
छिद्रायकयोः
छिद्रायकाणाम्
सप्तमी
छिद्रायके
छिद्रायकयोः
छिद्रायकेषु


अन्याः