छिद्रणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छिद्रणीयः
छिद्रणीयौ
छिद्रणीयाः
सम्बोधन
छिद्रणीय
छिद्रणीयौ
छिद्रणीयाः
द्वितीया
छिद्रणीयम्
छिद्रणीयौ
छिद्रणीयान्
तृतीया
छिद्रणीयेन
छिद्रणीयाभ्याम्
छिद्रणीयैः
चतुर्थी
छिद्रणीयाय
छिद्रणीयाभ्याम्
छिद्रणीयेभ्यः
पञ्चमी
छिद्रणीयात् / छिद्रणीयाद्
छिद्रणीयाभ्याम्
छिद्रणीयेभ्यः
षष्ठी
छिद्रणीयस्य
छिद्रणीययोः
छिद्रणीयानाम्
सप्तमी
छिद्रणीये
छिद्रणीययोः
छिद्रणीयेषु
 
एक
द्वि
बहु
प्रथमा
छिद्रणीयः
छिद्रणीयौ
छिद्रणीयाः
सम्बोधन
छिद्रणीय
छिद्रणीयौ
छिद्रणीयाः
द्वितीया
छिद्रणीयम्
छिद्रणीयौ
छिद्रणीयान्
तृतीया
छिद्रणीयेन
छिद्रणीयाभ्याम्
छिद्रणीयैः
चतुर्थी
छिद्रणीयाय
छिद्रणीयाभ्याम्
छिद्रणीयेभ्यः
पञ्चमी
छिद्रणीयात् / छिद्रणीयाद्
छिद्रणीयाभ्याम्
छिद्रणीयेभ्यः
षष्ठी
छिद्रणीयस्य
छिद्रणीययोः
छिद्रणीयानाम्
सप्तमी
छिद्रणीये
छिद्रणीययोः
छिद्रणीयेषु


अन्याः