छाषक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छाषकः
छाषकौ
छाषकाः
सम्बोधन
छाषक
छाषकौ
छाषकाः
द्वितीया
छाषकम्
छाषकौ
छाषकान्
तृतीया
छाषकेण
छाषकाभ्याम्
छाषकैः
चतुर्थी
छाषकाय
छाषकाभ्याम्
छाषकेभ्यः
पञ्चमी
छाषकात् / छाषकाद्
छाषकाभ्याम्
छाषकेभ्यः
षष्ठी
छाषकस्य
छाषकयोः
छाषकाणाम्
सप्तमी
छाषके
छाषकयोः
छाषकेषु
 
एक
द्वि
बहु
प्रथमा
छाषकः
छाषकौ
छाषकाः
सम्बोधन
छाषक
छाषकौ
छाषकाः
द्वितीया
छाषकम्
छाषकौ
छाषकान्
तृतीया
छाषकेण
छाषकाभ्याम्
छाषकैः
चतुर्थी
छाषकाय
छाषकाभ्याम्
छाषकेभ्यः
पञ्चमी
छाषकात् / छाषकाद्
छाषकाभ्याम्
छाषकेभ्यः
षष्ठी
छाषकस्य
छाषकयोः
छाषकाणाम्
सप्तमी
छाषके
छाषकयोः
छाषकेषु


अन्याः