छावक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छावकः
छावकौ
छावकाः
सम्बोधन
छावक
छावकौ
छावकाः
द्वितीया
छावकम्
छावकौ
छावकान्
तृतीया
छावकेन
छावकाभ्याम्
छावकैः
चतुर्थी
छावकाय
छावकाभ्याम्
छावकेभ्यः
पञ्चमी
छावकात् / छावकाद्
छावकाभ्याम्
छावकेभ्यः
षष्ठी
छावकस्य
छावकयोः
छावकानाम्
सप्तमी
छावके
छावकयोः
छावकेषु
 
एक
द्वि
बहु
प्रथमा
छावकः
छावकौ
छावकाः
सम्बोधन
छावक
छावकौ
छावकाः
द्वितीया
छावकम्
छावकौ
छावकान्
तृतीया
छावकेन
छावकाभ्याम्
छावकैः
चतुर्थी
छावकाय
छावकाभ्याम्
छावकेभ्यः
पञ्चमी
छावकात् / छावकाद्
छावकाभ्याम्
छावकेभ्यः
षष्ठी
छावकस्य
छावकयोः
छावकानाम्
सप्तमी
छावके
छावकयोः
छावकेषु


अन्याः