छान्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छान्तः
छान्तौ
छान्ताः
सम्बोधन
छान्त
छान्तौ
छान्ताः
द्वितीया
छान्तम्
छान्तौ
छान्तान्
तृतीया
छान्तेन
छान्ताभ्याम्
छान्तैः
चतुर्थी
छान्ताय
छान्ताभ्याम्
छान्तेभ्यः
पञ्चमी
छान्तात् / छान्ताद्
छान्ताभ्याम्
छान्तेभ्यः
षष्ठी
छान्तस्य
छान्तयोः
छान्तानाम्
सप्तमी
छान्ते
छान्तयोः
छान्तेषु
 
एक
द्वि
बहु
प्रथमा
छान्तः
छान्तौ
छान्ताः
सम्बोधन
छान्त
छान्तौ
छान्ताः
द्वितीया
छान्तम्
छान्तौ
छान्तान्
तृतीया
छान्तेन
छान्ताभ्याम्
छान्तैः
चतुर्थी
छान्ताय
छान्ताभ्याम्
छान्तेभ्यः
पञ्चमी
छान्तात् / छान्ताद्
छान्ताभ्याम्
छान्तेभ्यः
षष्ठी
छान्तस्य
छान्तयोः
छान्तानाम्
सप्तमी
छान्ते
छान्तयोः
छान्तेषु


अन्याः