छादिषेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छादिषेयः
छादिषेयौ
छादिषेयाः
सम्बोधन
छादिषेय
छादिषेयौ
छादिषेयाः
द्वितीया
छादिषेयम्
छादिषेयौ
छादिषेयान्
तृतीया
छादिषेयेण
छादिषेयाभ्याम्
छादिषेयैः
चतुर्थी
छादिषेयाय
छादिषेयाभ्याम्
छादिषेयेभ्यः
पञ्चमी
छादिषेयात् / छादिषेयाद्
छादिषेयाभ्याम्
छादिषेयेभ्यः
षष्ठी
छादिषेयस्य
छादिषेययोः
छादिषेयाणाम्
सप्तमी
छादिषेये
छादिषेययोः
छादिषेयेषु
 
एक
द्वि
बहु
प्रथमा
छादिषेयः
छादिषेयौ
छादिषेयाः
सम्बोधन
छादिषेय
छादिषेयौ
छादिषेयाः
द्वितीया
छादिषेयम्
छादिषेयौ
छादिषेयान्
तृतीया
छादिषेयेण
छादिषेयाभ्याम्
छादिषेयैः
चतुर्थी
छादिषेयाय
छादिषेयाभ्याम्
छादिषेयेभ्यः
पञ्चमी
छादिषेयात् / छादिषेयाद्
छादिषेयाभ्याम्
छादिषेयेभ्यः
षष्ठी
छादिषेयस्य
छादिषेययोः
छादिषेयाणाम्
सप्तमी
छादिषेये
छादिषेययोः
छादिषेयेषु


अन्याः