छादिषेय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छादिषेयम्
छादिषेये
छादिषेयाणि
सम्बोधन
छादिषेय
छादिषेये
छादिषेयाणि
द्वितीया
छादिषेयम्
छादिषेये
छादिषेयाणि
तृतीया
छादिषेयेण
छादिषेयाभ्याम्
छादिषेयैः
चतुर्थी
छादिषेयाय
छादिषेयाभ्याम्
छादिषेयेभ्यः
पञ्चमी
छादिषेयात् / छादिषेयाद्
छादिषेयाभ्याम्
छादिषेयेभ्यः
षष्ठी
छादिषेयस्य
छादिषेययोः
छादिषेयाणाम्
सप्तमी
छादिषेये
छादिषेययोः
छादिषेयेषु
 
एक
द्वि
बहु
प्रथमा
छादिषेयम्
छादिषेये
छादिषेयाणि
सम्बोधन
छादिषेय
छादिषेये
छादिषेयाणि
द्वितीया
छादिषेयम्
छादिषेये
छादिषेयाणि
तृतीया
छादिषेयेण
छादिषेयाभ्याम्
छादिषेयैः
चतुर्थी
छादिषेयाय
छादिषेयाभ्याम्
छादिषेयेभ्यः
पञ्चमी
छादिषेयात् / छादिषेयाद्
छादिषेयाभ्याम्
छादिषेयेभ्यः
षष्ठी
छादिषेयस्य
छादिषेययोः
छादिषेयाणाम्
सप्तमी
छादिषेये
छादिषेययोः
छादिषेयेषु


अन्याः