छादिषेयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छादिषेयी
छादिषेय्यौ
छादिषेय्यः
सम्बोधन
छादिषेयि
छादिषेय्यौ
छादिषेय्यः
द्वितीया
छादिषेयीम्
छादिषेय्यौ
छादिषेयीः
तृतीया
छादिषेय्या
छादिषेयीभ्याम्
छादिषेयीभिः
चतुर्थी
छादिषेय्यै
छादिषेयीभ्याम्
छादिषेयीभ्यः
पञ्चमी
छादिषेय्याः
छादिषेयीभ्याम्
छादिषेयीभ्यः
षष्ठी
छादिषेय्याः
छादिषेय्योः
छादिषेयीणाम्
सप्तमी
छादिषेय्याम्
छादिषेय्योः
छादिषेयीषु
 
एक
द्वि
बहु
प्रथमा
छादिषेयी
छादिषेय्यौ
छादिषेय्यः
सम्बोधन
छादिषेयि
छादिषेय्यौ
छादिषेय्यः
द्वितीया
छादिषेयीम्
छादिषेय्यौ
छादिषेयीः
तृतीया
छादिषेय्या
छादिषेयीभ्याम्
छादिषेयीभिः
चतुर्थी
छादिषेय्यै
छादिषेयीभ्याम्
छादिषेयीभ्यः
पञ्चमी
छादिषेय्याः
छादिषेयीभ्याम्
छादिषेयीभ्यः
षष्ठी
छादिषेय्याः
छादिषेय्योः
छादिषेयीणाम्
सप्तमी
छादिषेय्याम्
छादिषेय्योः
छादिषेयीषु


अन्याः