छर्पितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छर्पितव्यः
छर्पितव्यौ
छर्पितव्याः
सम्बोधन
छर्पितव्य
छर्पितव्यौ
छर्पितव्याः
द्वितीया
छर्पितव्यम्
छर्पितव्यौ
छर्पितव्यान्
तृतीया
छर्पितव्येन
छर्पितव्याभ्याम्
छर्पितव्यैः
चतुर्थी
छर्पितव्याय
छर्पितव्याभ्याम्
छर्पितव्येभ्यः
पञ्चमी
छर्पितव्यात् / छर्पितव्याद्
छर्पितव्याभ्याम्
छर्पितव्येभ्यः
षष्ठी
छर्पितव्यस्य
छर्पितव्ययोः
छर्पितव्यानाम्
सप्तमी
छर्पितव्ये
छर्पितव्ययोः
छर्पितव्येषु
 
एक
द्वि
बहु
प्रथमा
छर्पितव्यः
छर्पितव्यौ
छर्पितव्याः
सम्बोधन
छर्पितव्य
छर्पितव्यौ
छर्पितव्याः
द्वितीया
छर्पितव्यम्
छर्पितव्यौ
छर्पितव्यान्
तृतीया
छर्पितव्येन
छर्पितव्याभ्याम्
छर्पितव्यैः
चतुर्थी
छर्पितव्याय
छर्पितव्याभ्याम्
छर्पितव्येभ्यः
पञ्चमी
छर्पितव्यात् / छर्पितव्याद्
छर्पितव्याभ्याम्
छर्पितव्येभ्यः
षष्ठी
छर्पितव्यस्य
छर्पितव्ययोः
छर्पितव्यानाम्
सप्तमी
छर्पितव्ये
छर्पितव्ययोः
छर्पितव्येषु


अन्याः