छर्पयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छर्पयितव्यः
छर्पयितव्यौ
छर्पयितव्याः
सम्बोधन
छर्पयितव्य
छर्पयितव्यौ
छर्पयितव्याः
द्वितीया
छर्पयितव्यम्
छर्पयितव्यौ
छर्पयितव्यान्
तृतीया
छर्पयितव्येन
छर्पयितव्याभ्याम्
छर्पयितव्यैः
चतुर्थी
छर्पयितव्याय
छर्पयितव्याभ्याम्
छर्पयितव्येभ्यः
पञ्चमी
छर्पयितव्यात् / छर्पयितव्याद्
छर्पयितव्याभ्याम्
छर्पयितव्येभ्यः
षष्ठी
छर्पयितव्यस्य
छर्पयितव्ययोः
छर्पयितव्यानाम्
सप्तमी
छर्पयितव्ये
छर्पयितव्ययोः
छर्पयितव्येषु
 
एक
द्वि
बहु
प्रथमा
छर्पयितव्यः
छर्पयितव्यौ
छर्पयितव्याः
सम्बोधन
छर्पयितव्य
छर्पयितव्यौ
छर्पयितव्याः
द्वितीया
छर्पयितव्यम्
छर्पयितव्यौ
छर्पयितव्यान्
तृतीया
छर्पयितव्येन
छर्पयितव्याभ्याम्
छर्पयितव्यैः
चतुर्थी
छर्पयितव्याय
छर्पयितव्याभ्याम्
छर्पयितव्येभ्यः
पञ्चमी
छर्पयितव्यात् / छर्पयितव्याद्
छर्पयितव्याभ्याम्
छर्पयितव्येभ्यः
षष्ठी
छर्पयितव्यस्य
छर्पयितव्ययोः
छर्पयितव्यानाम्
सप्तमी
छर्पयितव्ये
छर्पयितव्ययोः
छर्पयितव्येषु


अन्याः