छर्दनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छर्दनीयः
छर्दनीयौ
छर्दनीयाः
सम्बोधन
छर्दनीय
छर्दनीयौ
छर्दनीयाः
द्वितीया
छर्दनीयम्
छर्दनीयौ
छर्दनीयान्
तृतीया
छर्दनीयेन
छर्दनीयाभ्याम्
छर्दनीयैः
चतुर्थी
छर्दनीयाय
छर्दनीयाभ्याम्
छर्दनीयेभ्यः
पञ्चमी
छर्दनीयात् / छर्दनीयाद्
छर्दनीयाभ्याम्
छर्दनीयेभ्यः
षष्ठी
छर्दनीयस्य
छर्दनीययोः
छर्दनीयानाम्
सप्तमी
छर्दनीये
छर्दनीययोः
छर्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
छर्दनीयः
छर्दनीयौ
छर्दनीयाः
सम्बोधन
छर्दनीय
छर्दनीयौ
छर्दनीयाः
द्वितीया
छर्दनीयम्
छर्दनीयौ
छर्दनीयान्
तृतीया
छर्दनीयेन
छर्दनीयाभ्याम्
छर्दनीयैः
चतुर्थी
छर्दनीयाय
छर्दनीयाभ्याम्
छर्दनीयेभ्यः
पञ्चमी
छर्दनीयात् / छर्दनीयाद्
छर्दनीयाभ्याम्
छर्दनीयेभ्यः
षष्ठी
छर्दनीयस्य
छर्दनीययोः
छर्दनीयानाम्
सप्तमी
छर्दनीये
छर्दनीययोः
छर्दनीयेषु


अन्याः