छन्दनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छन्दनीयः
छन्दनीयौ
छन्दनीयाः
सम्बोधन
छन्दनीय
छन्दनीयौ
छन्दनीयाः
द्वितीया
छन्दनीयम्
छन्दनीयौ
छन्दनीयान्
तृतीया
छन्दनीयेन
छन्दनीयाभ्याम्
छन्दनीयैः
चतुर्थी
छन्दनीयाय
छन्दनीयाभ्याम्
छन्दनीयेभ्यः
पञ्चमी
छन्दनीयात् / छन्दनीयाद्
छन्दनीयाभ्याम्
छन्दनीयेभ्यः
षष्ठी
छन्दनीयस्य
छन्दनीययोः
छन्दनीयानाम्
सप्तमी
छन्दनीये
छन्दनीययोः
छन्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
छन्दनीयः
छन्दनीयौ
छन्दनीयाः
सम्बोधन
छन्दनीय
छन्दनीयौ
छन्दनीयाः
द्वितीया
छन्दनीयम्
छन्दनीयौ
छन्दनीयान्
तृतीया
छन्दनीयेन
छन्दनीयाभ्याम्
छन्दनीयैः
चतुर्थी
छन्दनीयाय
छन्दनीयाभ्याम्
छन्दनीयेभ्यः
पञ्चमी
छन्दनीयात् / छन्दनीयाद्
छन्दनीयाभ्याम्
छन्दनीयेभ्यः
षष्ठी
छन्दनीयस्य
छन्दनीययोः
छन्दनीयानाम्
सप्तमी
छन्दनीये
छन्दनीययोः
छन्दनीयेषु


अन्याः