छत्त्र शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छत्त्रः
छत्त्रौ
छत्त्राः
सम्बोधन
छत्त्र
छत्त्रौ
छत्त्राः
द्वितीया
छत्त्रम्
छत्त्रौ
छत्त्रान्
तृतीया
छत्त्रेण
छत्त्राभ्याम्
छत्त्रैः
चतुर्थी
छत्त्राय
छत्त्राभ्याम्
छत्त्रेभ्यः
पञ्चमी
छत्त्रात् / छत्त्राद्
छत्त्राभ्याम्
छत्त्रेभ्यः
षष्ठी
छत्त्रस्य
छत्त्रयोः
छत्त्राणाम्
सप्तमी
छत्त्रे
छत्त्रयोः
छत्त्रेषु
 
एक
द्वि
बहु
प्रथमा
छत्त्रः
छत्त्रौ
छत्त्राः
सम्बोधन
छत्त्र
छत्त्रौ
छत्त्राः
द्वितीया
छत्त्रम्
छत्त्रौ
छत्त्रान्
तृतीया
छत्त्रेण
छत्त्राभ्याम्
छत्त्रैः
चतुर्थी
छत्त्राय
छत्त्राभ्याम्
छत्त्रेभ्यः
पञ्चमी
छत्त्रात् / छत्त्राद्
छत्त्राभ्याम्
छत्त्रेभ्यः
षष्ठी
छत्त्रस्य
छत्त्रयोः
छत्त्राणाम्
सप्तमी
छत्त्रे
छत्त्रयोः
छत्त्रेषु