छञ्जयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छञ्जयितव्यः
छञ्जयितव्यौ
छञ्जयितव्याः
सम्बोधन
छञ्जयितव्य
छञ्जयितव्यौ
छञ्जयितव्याः
द्वितीया
छञ्जयितव्यम्
छञ्जयितव्यौ
छञ्जयितव्यान्
तृतीया
छञ्जयितव्येन
छञ्जयितव्याभ्याम्
छञ्जयितव्यैः
चतुर्थी
छञ्जयितव्याय
छञ्जयितव्याभ्याम्
छञ्जयितव्येभ्यः
पञ्चमी
छञ्जयितव्यात् / छञ्जयितव्याद्
छञ्जयितव्याभ्याम्
छञ्जयितव्येभ्यः
षष्ठी
छञ्जयितव्यस्य
छञ्जयितव्ययोः
छञ्जयितव्यानाम्
सप्तमी
छञ्जयितव्ये
छञ्जयितव्ययोः
छञ्जयितव्येषु
 
एक
द्वि
बहु
प्रथमा
छञ्जयितव्यः
छञ्जयितव्यौ
छञ्जयितव्याः
सम्बोधन
छञ्जयितव्य
छञ्जयितव्यौ
छञ्जयितव्याः
द्वितीया
छञ्जयितव्यम्
छञ्जयितव्यौ
छञ्जयितव्यान्
तृतीया
छञ्जयितव्येन
छञ्जयितव्याभ्याम्
छञ्जयितव्यैः
चतुर्थी
छञ्जयितव्याय
छञ्जयितव्याभ्याम्
छञ्जयितव्येभ्यः
पञ्चमी
छञ्जयितव्यात् / छञ्जयितव्याद्
छञ्जयितव्याभ्याम्
छञ्जयितव्येभ्यः
षष्ठी
छञ्जयितव्यस्य
छञ्जयितव्ययोः
छञ्जयितव्यानाम्
सप्तमी
छञ्जयितव्ये
छञ्जयितव्ययोः
छञ्जयितव्येषु


अन्याः