च्योतितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
च्योतितव्यः
च्योतितव्यौ
च्योतितव्याः
सम्बोधन
च्योतितव्य
च्योतितव्यौ
च्योतितव्याः
द्वितीया
च्योतितव्यम्
च्योतितव्यौ
च्योतितव्यान्
तृतीया
च्योतितव्येन
च्योतितव्याभ्याम्
च्योतितव्यैः
चतुर्थी
च्योतितव्याय
च्योतितव्याभ्याम्
च्योतितव्येभ्यः
पञ्चमी
च्योतितव्यात् / च्योतितव्याद्
च्योतितव्याभ्याम्
च्योतितव्येभ्यः
षष्ठी
च्योतितव्यस्य
च्योतितव्ययोः
च्योतितव्यानाम्
सप्तमी
च्योतितव्ये
च्योतितव्ययोः
च्योतितव्येषु
 
एक
द्वि
बहु
प्रथमा
च्योतितव्यः
च्योतितव्यौ
च्योतितव्याः
सम्बोधन
च्योतितव्य
च्योतितव्यौ
च्योतितव्याः
द्वितीया
च्योतितव्यम्
च्योतितव्यौ
च्योतितव्यान्
तृतीया
च्योतितव्येन
च्योतितव्याभ्याम्
च्योतितव्यैः
चतुर्थी
च्योतितव्याय
च्योतितव्याभ्याम्
च्योतितव्येभ्यः
पञ्चमी
च्योतितव्यात् / च्योतितव्याद्
च्योतितव्याभ्याम्
च्योतितव्येभ्यः
षष्ठी
च्योतितव्यस्य
च्योतितव्ययोः
च्योतितव्यानाम्
सप्तमी
च्योतितव्ये
च्योतितव्ययोः
च्योतितव्येषु


अन्याः