च्योतनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
च्योतनीयः
च्योतनीयौ
च्योतनीयाः
सम्बोधन
च्योतनीय
च्योतनीयौ
च्योतनीयाः
द्वितीया
च्योतनीयम्
च्योतनीयौ
च्योतनीयान्
तृतीया
च्योतनीयेन
च्योतनीयाभ्याम्
च्योतनीयैः
चतुर्थी
च्योतनीयाय
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
पञ्चमी
च्योतनीयात् / च्योतनीयाद्
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
षष्ठी
च्योतनीयस्य
च्योतनीययोः
च्योतनीयानाम्
सप्तमी
च्योतनीये
च्योतनीययोः
च्योतनीयेषु
 
एक
द्वि
बहु
प्रथमा
च्योतनीयः
च्योतनीयौ
च्योतनीयाः
सम्बोधन
च्योतनीय
च्योतनीयौ
च्योतनीयाः
द्वितीया
च्योतनीयम्
च्योतनीयौ
च्योतनीयान्
तृतीया
च्योतनीयेन
च्योतनीयाभ्याम्
च्योतनीयैः
चतुर्थी
च्योतनीयाय
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
पञ्चमी
च्योतनीयात् / च्योतनीयाद्
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
षष्ठी
च्योतनीयस्य
च्योतनीययोः
च्योतनीयानाम्
सप्तमी
च्योतनीये
च्योतनीययोः
च्योतनीयेषु


अन्याः