च्योतक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
च्योतकः
च्योतकौ
च्योतकाः
सम्बोधन
च्योतक
च्योतकौ
च्योतकाः
द्वितीया
च्योतकम्
च्योतकौ
च्योतकान्
तृतीया
च्योतकेन
च्योतकाभ्याम्
च्योतकैः
चतुर्थी
च्योतकाय
च्योतकाभ्याम्
च्योतकेभ्यः
पञ्चमी
च्योतकात् / च्योतकाद्
च्योतकाभ्याम्
च्योतकेभ्यः
षष्ठी
च्योतकस्य
च्योतकयोः
च्योतकानाम्
सप्तमी
च्योतके
च्योतकयोः
च्योतकेषु
 
एक
द्वि
बहु
प्रथमा
च्योतकः
च्योतकौ
च्योतकाः
सम्बोधन
च्योतक
च्योतकौ
च्योतकाः
द्वितीया
च्योतकम्
च्योतकौ
च्योतकान्
तृतीया
च्योतकेन
च्योतकाभ्याम्
च्योतकैः
चतुर्थी
च्योतकाय
च्योतकाभ्याम्
च्योतकेभ्यः
पञ्चमी
च्योतकात् / च्योतकाद्
च्योतकाभ्याम्
च्योतकेभ्यः
षष्ठी
च्योतकस्य
च्योतकयोः
च्योतकानाम्
सप्तमी
च्योतके
च्योतकयोः
च्योतकेषु


अन्याः