चौर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चौरः
चौरौ
चौराः
सम्बोधन
चौर
चौरौ
चौराः
द्वितीया
चौरम्
चौरौ
चौरान्
तृतीया
चौरेण
चौराभ्याम्
चौरैः
चतुर्थी
चौराय
चौराभ्याम्
चौरेभ्यः
पञ्चमी
चौरात् / चौराद्
चौराभ्याम्
चौरेभ्यः
षष्ठी
चौरस्य
चौरयोः
चौराणाम्
सप्तमी
चौरे
चौरयोः
चौरेषु
 
एक
द्वि
बहु
प्रथमा
चौरः
चौरौ
चौराः
सम्बोधन
चौर
चौरौ
चौराः
द्वितीया
चौरम्
चौरौ
चौरान्
तृतीया
चौरेण
चौराभ्याम्
चौरैः
चतुर्थी
चौराय
चौराभ्याम्
चौरेभ्यः
पञ्चमी
चौरात् / चौराद्
चौराभ्याम्
चौरेभ्यः
षष्ठी
चौरस्य
चौरयोः
चौराणाम्
सप्तमी
चौरे
चौरयोः
चौरेषु


अन्याः