चोलयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चोलयितव्यः
चोलयितव्यौ
चोलयितव्याः
सम्बोधन
चोलयितव्य
चोलयितव्यौ
चोलयितव्याः
द्वितीया
चोलयितव्यम्
चोलयितव्यौ
चोलयितव्यान्
तृतीया
चोलयितव्येन
चोलयितव्याभ्याम्
चोलयितव्यैः
चतुर्थी
चोलयितव्याय
चोलयितव्याभ्याम्
चोलयितव्येभ्यः
पञ्चमी
चोलयितव्यात् / चोलयितव्याद्
चोलयितव्याभ्याम्
चोलयितव्येभ्यः
षष्ठी
चोलयितव्यस्य
चोलयितव्ययोः
चोलयितव्यानाम्
सप्तमी
चोलयितव्ये
चोलयितव्ययोः
चोलयितव्येषु
 
एक
द्वि
बहु
प्रथमा
चोलयितव्यः
चोलयितव्यौ
चोलयितव्याः
सम्बोधन
चोलयितव्य
चोलयितव्यौ
चोलयितव्याः
द्वितीया
चोलयितव्यम्
चोलयितव्यौ
चोलयितव्यान्
तृतीया
चोलयितव्येन
चोलयितव्याभ्याम्
चोलयितव्यैः
चतुर्थी
चोलयितव्याय
चोलयितव्याभ्याम्
चोलयितव्येभ्यः
पञ्चमी
चोलयितव्यात् / चोलयितव्याद्
चोलयितव्याभ्याम्
चोलयितव्येभ्यः
षष्ठी
चोलयितव्यस्य
चोलयितव्ययोः
चोलयितव्यानाम्
सप्तमी
चोलयितव्ये
चोलयितव्ययोः
चोलयितव्येषु


अन्याः