चोर ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चोरः
चोरौ
चोराः
സംബോധന
चोर
चोरौ
चोराः
ദ്വിതീയാ
चोरम्
चोरौ
चोरान्
തൃതീയാ
चोरेण
चोराभ्याम्
चोरैः
ചതുർഥീ
चोराय
चोराभ्याम्
चोरेभ्यः
പഞ്ചമീ
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
ഷഷ്ഠീ
चोरस्य
चोरयोः
चोराणाम्
സപ്തമീ
चोरे
चोरयोः
चोरेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चोरः
चोरौ
चोराः
സംബോധന
चोर
चोरौ
चोराः
ദ്വിതീയാ
चोरम्
चोरौ
चोरान्
തൃതീയാ
चोरेण
चोराभ्याम्
चोरैः
ചതുർഥീ
चोराय
चोराभ्याम्
चोरेभ्यः
പഞ്ചമീ
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
ഷഷ്ഠീ
चोरस्य
चोरयोः
चोराणाम्
സപ്തമീ
चोरे
चोरयोः
चोरेषु
മറ്റുള്ളവ