चोर শব্দ ৰূপ

(পুংলিংগ )

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
चोरः
चोरौ
चोराः
সম্বোধন
चोर
चोरौ
चोराः
দ্বিতীয়া
चोरम्
चोरौ
चोरान्
তৃতীয়া
चोरेण
चोराभ्याम्
चोरैः
চতুৰ্থী
चोराय
चोराभ्याम्
चोरेभ्यः
পঞ্চমী
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
ষষ্ঠী
चोरस्य
चोरयोः
चोराणाम्
সপ্তমী
चोरे
चोरयोः
चोरेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
चोरः
चोरौ
चोराः
সম্বোধন
चोर
चोरौ
चोराः
দ্বিতীয়া
चोरम्
चोरौ
चोरान्
তৃতীয়া
चोरेण
चोराभ्याम्
चोरैः
চতুৰ্থী
चोराय
चोराभ्याम्
चोरेभ्यः
পঞ্চমী
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
ষষ্ঠী
चोरस्य
चोरयोः
चोराणाम्
সপ্তমী
चोरे
चोरयोः
चोरेषु


অন্য