चोरित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चोरितः
चोरितौ
चोरिताः
सम्बोधन
चोरित
चोरितौ
चोरिताः
द्वितीया
चोरितम्
चोरितौ
चोरितान्
तृतीया
चोरितेन
चोरिताभ्याम्
चोरितैः
चतुर्थी
चोरिताय
चोरिताभ्याम्
चोरितेभ्यः
पञ्चमी
चोरितात् / चोरिताद्
चोरिताभ्याम्
चोरितेभ्यः
षष्ठी
चोरितस्य
चोरितयोः
चोरितानाम्
सप्तमी
चोरिते
चोरितयोः
चोरितेषु
 
एक
द्वि
बहु
प्रथमा
चोरितः
चोरितौ
चोरिताः
सम्बोधन
चोरित
चोरितौ
चोरिताः
द्वितीया
चोरितम्
चोरितौ
चोरितान्
तृतीया
चोरितेन
चोरिताभ्याम्
चोरितैः
चतुर्थी
चोरिताय
चोरिताभ्याम्
चोरितेभ्यः
पञ्चमी
चोरितात् / चोरिताद्
चोरिताभ्याम्
चोरितेभ्यः
षष्ठी
चोरितस्य
चोरितयोः
चोरितानाम्
सप्तमी
चोरिते
चोरितयोः
चोरितेषु


अन्याः