चोरयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चोरयितव्यः
चोरयितव्यौ
चोरयितव्याः
सम्बोधन
चोरयितव्य
चोरयितव्यौ
चोरयितव्याः
द्वितीया
चोरयितव्यम्
चोरयितव्यौ
चोरयितव्यान्
तृतीया
चोरयितव्येन
चोरयितव्याभ्याम्
चोरयितव्यैः
चतुर्थी
चोरयितव्याय
चोरयितव्याभ्याम्
चोरयितव्येभ्यः
पञ्चमी
चोरयितव्यात् / चोरयितव्याद्
चोरयितव्याभ्याम्
चोरयितव्येभ्यः
षष्ठी
चोरयितव्यस्य
चोरयितव्ययोः
चोरयितव्यानाम्
सप्तमी
चोरयितव्ये
चोरयितव्ययोः
चोरयितव्येषु
 
एक
द्वि
बहु
प्रथमा
चोरयितव्यः
चोरयितव्यौ
चोरयितव्याः
सम्बोधन
चोरयितव्य
चोरयितव्यौ
चोरयितव्याः
द्वितीया
चोरयितव्यम्
चोरयितव्यौ
चोरयितव्यान्
तृतीया
चोरयितव्येन
चोरयितव्याभ्याम्
चोरयितव्यैः
चतुर्थी
चोरयितव्याय
चोरयितव्याभ्याम्
चोरयितव्येभ्यः
पञ्चमी
चोरयितव्यात् / चोरयितव्याद्
चोरयितव्याभ्याम्
चोरयितव्येभ्यः
षष्ठी
चोरयितव्यस्य
चोरयितव्ययोः
चोरयितव्यानाम्
सप्तमी
चोरयितव्ये
चोरयितव्ययोः
चोरयितव्येषु


अन्याः