चोदित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चोदितः
चोदितौ
चोदिताः
सम्बोधन
चोदित
चोदितौ
चोदिताः
द्वितीया
चोदितम्
चोदितौ
चोदितान्
तृतीया
चोदितेन
चोदिताभ्याम्
चोदितैः
चतुर्थी
चोदिताय
चोदिताभ्याम्
चोदितेभ्यः
पञ्चमी
चोदितात् / चोदिताद्
चोदिताभ्याम्
चोदितेभ्यः
षष्ठी
चोदितस्य
चोदितयोः
चोदितानाम्
सप्तमी
चोदिते
चोदितयोः
चोदितेषु
 
एक
द्वि
बहु
प्रथमा
चोदितः
चोदितौ
चोदिताः
सम्बोधन
चोदित
चोदितौ
चोदिताः
द्वितीया
चोदितम्
चोदितौ
चोदितान्
तृतीया
चोदितेन
चोदिताभ्याम्
चोदितैः
चतुर्थी
चोदिताय
चोदिताभ्याम्
चोदितेभ्यः
पञ्चमी
चोदितात् / चोदिताद्
चोदिताभ्याम्
चोदितेभ्यः
षष्ठी
चोदितस्य
चोदितयोः
चोदितानाम्
सप्तमी
चोदिते
चोदितयोः
चोदितेषु


अन्याः