चोडक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चोडकः
चोडकौ
चोडकाः
सम्बोधन
चोडक
चोडकौ
चोडकाः
द्वितीया
चोडकम्
चोडकौ
चोडकान्
तृतीया
चोडकेन
चोडकाभ्याम्
चोडकैः
चतुर्थी
चोडकाय
चोडकाभ्याम्
चोडकेभ्यः
पञ्चमी
चोडकात् / चोडकाद्
चोडकाभ्याम्
चोडकेभ्यः
षष्ठी
चोडकस्य
चोडकयोः
चोडकानाम्
सप्तमी
चोडके
चोडकयोः
चोडकेषु
 
एक
द्वि
बहु
प्रथमा
चोडकः
चोडकौ
चोडकाः
सम्बोधन
चोडक
चोडकौ
चोडकाः
द्वितीया
चोडकम्
चोडकौ
चोडकान्
तृतीया
चोडकेन
चोडकाभ्याम्
चोडकैः
चतुर्थी
चोडकाय
चोडकाभ्याम्
चोडकेभ्यः
पञ्चमी
चोडकात् / चोडकाद्
चोडकाभ्याम्
चोडकेभ्यः
षष्ठी
चोडकस्य
चोडकयोः
चोडकानाम्
सप्तमी
चोडके
चोडकयोः
चोडकेषु


अन्याः