चैन्तित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चैन्तितः
चैन्तितौ
चैन्तिताः
सम्बोधन
चैन्तित
चैन्तितौ
चैन्तिताः
द्वितीया
चैन्तितम्
चैन्तितौ
चैन्तितान्
तृतीया
चैन्तितेन
चैन्तिताभ्याम्
चैन्तितैः
चतुर्थी
चैन्तिताय
चैन्तिताभ्याम्
चैन्तितेभ्यः
पञ्चमी
चैन्तितात् / चैन्तिताद्
चैन्तिताभ्याम्
चैन्तितेभ्यः
षष्ठी
चैन्तितस्य
चैन्तितयोः
चैन्तितानाम्
सप्तमी
चैन्तिते
चैन्तितयोः
चैन्तितेषु
 
एक
द्वि
बहु
प्रथमा
चैन्तितः
चैन्तितौ
चैन्तिताः
सम्बोधन
चैन्तित
चैन्तितौ
चैन्तिताः
द्वितीया
चैन्तितम्
चैन्तितौ
चैन्तितान्
तृतीया
चैन्तितेन
चैन्तिताभ्याम्
चैन्तितैः
चतुर्थी
चैन्तिताय
चैन्तिताभ्याम्
चैन्तितेभ्यः
पञ्चमी
चैन्तितात् / चैन्तिताद्
चैन्तिताभ्याम्
चैन्तितेभ्यः
षष्ठी
चैन्तितस्य
चैन्तितयोः
चैन्तितानाम्
सप्तमी
चैन्तिते
चैन्तितयोः
चैन्तितेषु