चैत्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चैत्री
चैत्र्यौ
चैत्र्यः
सम्बोधन
चैत्रि
चैत्र्यौ
चैत्र्यः
द्वितीया
चैत्रीम्
चैत्र्यौ
चैत्रीः
तृतीया
चैत्र्या
चैत्रीभ्याम्
चैत्रीभिः
चतुर्थी
चैत्र्यै
चैत्रीभ्याम्
चैत्रीभ्यः
पञ्चमी
चैत्र्याः
चैत्रीभ्याम्
चैत्रीभ्यः
षष्ठी
चैत्र्याः
चैत्र्योः
चैत्रीणाम्
सप्तमी
चैत्र्याम्
चैत्र्योः
चैत्रीषु
 
एक
द्वि
बहु
प्रथमा
चैत्री
चैत्र्यौ
चैत्र्यः
सम्बोधन
चैत्रि
चैत्र्यौ
चैत्र्यः
द्वितीया
चैत्रीम्
चैत्र्यौ
चैत्रीः
तृतीया
चैत्र्या
चैत्रीभ्याम्
चैत्रीभिः
चतुर्थी
चैत्र्यै
चैत्रीभ्याम्
चैत्रीभ्यः
पञ्चमी
चैत्र्याः
चैत्रीभ्याम्
चैत्रीभ्यः
षष्ठी
चैत्र्याः
चैत्र्योः
चैत्रीणाम्
सप्तमी
चैत्र्याम्
चैत्र्योः
चैत्रीषु


अन्याः