चैकीर्षत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चैकीर्षतः
चैकीर्षतौ
चैकीर्षताः
सम्बोधन
चैकीर्षत
चैकीर्षतौ
चैकीर्षताः
द्वितीया
चैकीर्षतम्
चैकीर्षतौ
चैकीर्षतान्
तृतीया
चैकीर्षतेन
चैकीर्षताभ्याम्
चैकीर्षतैः
चतुर्थी
चैकीर्षताय
चैकीर्षताभ्याम्
चैकीर्षतेभ्यः
पञ्चमी
चैकीर्षतात् / चैकीर्षताद्
चैकीर्षताभ्याम्
चैकीर्षतेभ्यः
षष्ठी
चैकीर्षतस्य
चैकीर्षतयोः
चैकीर्षतानाम्
सप्तमी
चैकीर्षते
चैकीर्षतयोः
चैकीर्षतेषु
 
एक
द्वि
बहु
प्रथमा
चैकीर्षतः
चैकीर्षतौ
चैकीर्षताः
सम्बोधन
चैकीर्षत
चैकीर्षतौ
चैकीर्षताः
द्वितीया
चैकीर्षतम्
चैकीर्षतौ
चैकीर्षतान्
तृतीया
चैकीर्षतेन
चैकीर्षताभ्याम्
चैकीर्षतैः
चतुर्थी
चैकीर्षताय
चैकीर्षताभ्याम्
चैकीर्षतेभ्यः
पञ्चमी
चैकीर्षतात् / चैकीर्षताद्
चैकीर्षताभ्याम्
चैकीर्षतेभ्यः
षष्ठी
चैकीर्षतस्य
चैकीर्षतयोः
चैकीर्षतानाम्
सप्तमी
चैकीर्षते
चैकीर्षतयोः
चैकीर्षतेषु


अन्याः