चेलितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चेलितव्यः
चेलितव्यौ
चेलितव्याः
सम्बोधन
चेलितव्य
चेलितव्यौ
चेलितव्याः
द्वितीया
चेलितव्यम्
चेलितव्यौ
चेलितव्यान्
तृतीया
चेलितव्येन
चेलितव्याभ्याम्
चेलितव्यैः
चतुर्थी
चेलितव्याय
चेलितव्याभ्याम्
चेलितव्येभ्यः
पञ्चमी
चेलितव्यात् / चेलितव्याद्
चेलितव्याभ्याम्
चेलितव्येभ्यः
षष्ठी
चेलितव्यस्य
चेलितव्ययोः
चेलितव्यानाम्
सप्तमी
चेलितव्ये
चेलितव्ययोः
चेलितव्येषु
 
एक
द्वि
बहु
प्रथमा
चेलितव्यः
चेलितव्यौ
चेलितव्याः
सम्बोधन
चेलितव्य
चेलितव्यौ
चेलितव्याः
द्वितीया
चेलितव्यम्
चेलितव्यौ
चेलितव्यान्
तृतीया
चेलितव्येन
चेलितव्याभ्याम्
चेलितव्यैः
चतुर्थी
चेलितव्याय
चेलितव्याभ्याम्
चेलितव्येभ्यः
पञ्चमी
चेलितव्यात् / चेलितव्याद्
चेलितव्याभ्याम्
चेलितव्येभ्यः
षष्ठी
चेलितव्यस्य
चेलितव्ययोः
चेलितव्यानाम्
सप्तमी
चेलितव्ये
चेलितव्ययोः
चेलितव्येषु


अन्याः