चेतितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चेतितव्यः
चेतितव्यौ
चेतितव्याः
सम्बोधन
चेतितव्य
चेतितव्यौ
चेतितव्याः
द्वितीया
चेतितव्यम्
चेतितव्यौ
चेतितव्यान्
तृतीया
चेतितव्येन
चेतितव्याभ्याम्
चेतितव्यैः
चतुर्थी
चेतितव्याय
चेतितव्याभ्याम्
चेतितव्येभ्यः
पञ्चमी
चेतितव्यात् / चेतितव्याद्
चेतितव्याभ्याम्
चेतितव्येभ्यः
षष्ठी
चेतितव्यस्य
चेतितव्ययोः
चेतितव्यानाम्
सप्तमी
चेतितव्ये
चेतितव्ययोः
चेतितव्येषु
 
एक
द्वि
बहु
प्रथमा
चेतितव्यः
चेतितव्यौ
चेतितव्याः
सम्बोधन
चेतितव्य
चेतितव्यौ
चेतितव्याः
द्वितीया
चेतितव्यम्
चेतितव्यौ
चेतितव्यान्
तृतीया
चेतितव्येन
चेतितव्याभ्याम्
चेतितव्यैः
चतुर्थी
चेतितव्याय
चेतितव्याभ्याम्
चेतितव्येभ्यः
पञ्चमी
चेतितव्यात् / चेतितव्याद्
चेतितव्याभ्याम्
चेतितव्येभ्यः
षष्ठी
चेतितव्यस्य
चेतितव्ययोः
चेतितव्यानाम्
सप्तमी
चेतितव्ये
चेतितव्ययोः
चेतितव्येषु


अन्याः