चेतस् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चेतः
चेतसी
चेतांसि
सम्बोधन
चेतः
चेतसी
चेतांसि
द्वितीया
चेतः
चेतसी
चेतांसि
तृतीया
चेतसा
चेतोभ्याम्
चेतोभिः
चतुर्थी
चेतसे
चेतोभ्याम्
चेतोभ्यः
पञ्चमी
चेतसः
चेतोभ्याम्
चेतोभ्यः
षष्ठी
चेतसः
चेतसोः
चेतसाम्
सप्तमी
चेतसि
चेतसोः
चेतःसु / चेतस्सु
 
एक
द्वि
बहु
प्रथमा
चेतः
चेतसी
चेतांसि
सम्बोधन
चेतः
चेतसी
चेतांसि
द्वितीया
चेतः
चेतसी
चेतांसि
तृतीया
चेतसा
चेतोभ्याम्
चेतोभिः
चतुर्थी
चेतसे
चेतोभ्याम्
चेतोभ्यः
पञ्चमी
चेतसः
चेतोभ्याम्
चेतोभ्यः
षष्ठी
चेतसः
चेतसोः
चेतसाम्
सप्तमी
चेतसि
चेतसोः
चेतःसु / चेतस्सु