चेतयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चेतयितव्यः
चेतयितव्यौ
चेतयितव्याः
सम्बोधन
चेतयितव्य
चेतयितव्यौ
चेतयितव्याः
द्वितीया
चेतयितव्यम्
चेतयितव्यौ
चेतयितव्यान्
तृतीया
चेतयितव्येन
चेतयितव्याभ्याम्
चेतयितव्यैः
चतुर्थी
चेतयितव्याय
चेतयितव्याभ्याम्
चेतयितव्येभ्यः
पञ्चमी
चेतयितव्यात् / चेतयितव्याद्
चेतयितव्याभ्याम्
चेतयितव्येभ्यः
षष्ठी
चेतयितव्यस्य
चेतयितव्ययोः
चेतयितव्यानाम्
सप्तमी
चेतयितव्ये
चेतयितव्ययोः
चेतयितव्येषु
 
एक
द्वि
बहु
प्रथमा
चेतयितव्यः
चेतयितव्यौ
चेतयितव्याः
सम्बोधन
चेतयितव्य
चेतयितव्यौ
चेतयितव्याः
द्वितीया
चेतयितव्यम्
चेतयितव्यौ
चेतयितव्यान्
तृतीया
चेतयितव्येन
चेतयितव्याभ्याम्
चेतयितव्यैः
चतुर्थी
चेतयितव्याय
चेतयितव्याभ्याम्
चेतयितव्येभ्यः
पञ्चमी
चेतयितव्यात् / चेतयितव्याद्
चेतयितव्याभ्याम्
चेतयितव्येभ्यः
षष्ठी
चेतयितव्यस्य
चेतयितव्ययोः
चेतयितव्यानाम्
सप्तमी
चेतयितव्ये
चेतयितव्ययोः
चेतयितव्येषु


अन्याः