चेटितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चेटितव्यः
चेटितव्यौ
चेटितव्याः
सम्बोधन
चेटितव्य
चेटितव्यौ
चेटितव्याः
द्वितीया
चेटितव्यम्
चेटितव्यौ
चेटितव्यान्
तृतीया
चेटितव्येन
चेटितव्याभ्याम्
चेटितव्यैः
चतुर्थी
चेटितव्याय
चेटितव्याभ्याम्
चेटितव्येभ्यः
पञ्चमी
चेटितव्यात् / चेटितव्याद्
चेटितव्याभ्याम्
चेटितव्येभ्यः
षष्ठी
चेटितव्यस्य
चेटितव्ययोः
चेटितव्यानाम्
सप्तमी
चेटितव्ये
चेटितव्ययोः
चेटितव्येषु
 
एक
द्वि
बहु
प्रथमा
चेटितव्यः
चेटितव्यौ
चेटितव्याः
सम्बोधन
चेटितव्य
चेटितव्यौ
चेटितव्याः
द्वितीया
चेटितव्यम्
चेटितव्यौ
चेटितव्यान्
तृतीया
चेटितव्येन
चेटितव्याभ्याम्
चेटितव्यैः
चतुर्थी
चेटितव्याय
चेटितव्याभ्याम्
चेटितव्येभ्यः
पञ्चमी
चेटितव्यात् / चेटितव्याद्
चेटितव्याभ्याम्
चेटितव्येभ्यः
षष्ठी
चेटितव्यस्य
चेटितव्ययोः
चेटितव्यानाम्
सप्तमी
चेटितव्ये
चेटितव्ययोः
चेटितव्येषु


अन्याः