चूषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चूषितः
चूषितौ
चूषिताः
सम्बोधन
चूषित
चूषितौ
चूषिताः
द्वितीया
चूषितम्
चूषितौ
चूषितान्
तृतीया
चूषितेन
चूषिताभ्याम्
चूषितैः
चतुर्थी
चूषिताय
चूषिताभ्याम्
चूषितेभ्यः
पञ्चमी
चूषितात् / चूषिताद्
चूषिताभ्याम्
चूषितेभ्यः
षष्ठी
चूषितस्य
चूषितयोः
चूषितानाम्
सप्तमी
चूषिते
चूषितयोः
चूषितेषु
 
एक
द्वि
बहु
प्रथमा
चूषितः
चूषितौ
चूषिताः
सम्बोधन
चूषित
चूषितौ
चूषिताः
द्वितीया
चूषितम्
चूषितौ
चूषितान्
तृतीया
चूषितेन
चूषिताभ्याम्
चूषितैः
चतुर्थी
चूषिताय
चूषिताभ्याम्
चूषितेभ्यः
पञ्चमी
चूषितात् / चूषिताद्
चूषिताभ्याम्
चूषितेभ्यः
षष्ठी
चूषितस्य
चूषितयोः
चूषितानाम्
सप्तमी
चूषिते
चूषितयोः
चूषितेषु


अन्याः